Declension table of ?juhvatī

Deva

FeminineSingularDualPlural
Nominativejuhvatī juhvatyau juhvatyaḥ
Vocativejuhvati juhvatyau juhvatyaḥ
Accusativejuhvatīm juhvatyau juhvatīḥ
Instrumentaljuhvatyā juhvatībhyām juhvatībhiḥ
Dativejuhvatyai juhvatībhyām juhvatībhyaḥ
Ablativejuhvatyāḥ juhvatībhyām juhvatībhyaḥ
Genitivejuhvatyāḥ juhvatyoḥ juhvatīnām
Locativejuhvatyām juhvatyoḥ juhvatīṣu

Compound juhvati - juhvatī -

Adverb -juhvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria