Declension table of ?hoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehoṣyamāṇaḥ hoṣyamāṇau hoṣyamāṇāḥ
Vocativehoṣyamāṇa hoṣyamāṇau hoṣyamāṇāḥ
Accusativehoṣyamāṇam hoṣyamāṇau hoṣyamāṇān
Instrumentalhoṣyamāṇena hoṣyamāṇābhyām hoṣyamāṇaiḥ hoṣyamāṇebhiḥ
Dativehoṣyamāṇāya hoṣyamāṇābhyām hoṣyamāṇebhyaḥ
Ablativehoṣyamāṇāt hoṣyamāṇābhyām hoṣyamāṇebhyaḥ
Genitivehoṣyamāṇasya hoṣyamāṇayoḥ hoṣyamāṇānām
Locativehoṣyamāṇe hoṣyamāṇayoḥ hoṣyamāṇeṣu

Compound hoṣyamāṇa -

Adverb -hoṣyamāṇam -hoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria