Declension table of ?havya

Deva

MasculineSingularDualPlural
Nominativehavyaḥ havyau havyāḥ
Vocativehavya havyau havyāḥ
Accusativehavyam havyau havyān
Instrumentalhavyena havyābhyām havyaiḥ havyebhiḥ
Dativehavyāya havyābhyām havyebhyaḥ
Ablativehavyāt havyābhyām havyebhyaḥ
Genitivehavyasya havyayoḥ havyānām
Locativehavye havyayoḥ havyeṣu

Compound havya -

Adverb -havyam -havyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria