Declension table of ?juhūṣitavya

Deva

NeuterSingularDualPlural
Nominativejuhūṣitavyam juhūṣitavye juhūṣitavyāni
Vocativejuhūṣitavya juhūṣitavye juhūṣitavyāni
Accusativejuhūṣitavyam juhūṣitavye juhūṣitavyāni
Instrumentaljuhūṣitavyena juhūṣitavyābhyām juhūṣitavyaiḥ
Dativejuhūṣitavyāya juhūṣitavyābhyām juhūṣitavyebhyaḥ
Ablativejuhūṣitavyāt juhūṣitavyābhyām juhūṣitavyebhyaḥ
Genitivejuhūṣitavyasya juhūṣitavyayoḥ juhūṣitavyānām
Locativejuhūṣitavye juhūṣitavyayoḥ juhūṣitavyeṣu

Compound juhūṣitavya -

Adverb -juhūṣitavyam -juhūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria