Declension table of ?juhūṣita

Deva

MasculineSingularDualPlural
Nominativejuhūṣitaḥ juhūṣitau juhūṣitāḥ
Vocativejuhūṣita juhūṣitau juhūṣitāḥ
Accusativejuhūṣitam juhūṣitau juhūṣitān
Instrumentaljuhūṣitena juhūṣitābhyām juhūṣitaiḥ juhūṣitebhiḥ
Dativejuhūṣitāya juhūṣitābhyām juhūṣitebhyaḥ
Ablativejuhūṣitāt juhūṣitābhyām juhūṣitebhyaḥ
Genitivejuhūṣitasya juhūṣitayoḥ juhūṣitānām
Locativejuhūṣite juhūṣitayoḥ juhūṣiteṣu

Compound juhūṣita -

Adverb -juhūṣitam -juhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria