Declension table of ?juhūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejuhūṣaṇīyaḥ juhūṣaṇīyau juhūṣaṇīyāḥ
Vocativejuhūṣaṇīya juhūṣaṇīyau juhūṣaṇīyāḥ
Accusativejuhūṣaṇīyam juhūṣaṇīyau juhūṣaṇīyān
Instrumentaljuhūṣaṇīyena juhūṣaṇīyābhyām juhūṣaṇīyaiḥ juhūṣaṇīyebhiḥ
Dativejuhūṣaṇīyāya juhūṣaṇīyābhyām juhūṣaṇīyebhyaḥ
Ablativejuhūṣaṇīyāt juhūṣaṇīyābhyām juhūṣaṇīyebhyaḥ
Genitivejuhūṣaṇīyasya juhūṣaṇīyayoḥ juhūṣaṇīyānām
Locativejuhūṣaṇīye juhūṣaṇīyayoḥ juhūṣaṇīyeṣu

Compound juhūṣaṇīya -

Adverb -juhūṣaṇīyam -juhūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria