Declension table of ?juhūṣat

Deva

NeuterSingularDualPlural
Nominativejuhūṣat juhūṣantī juhūṣatī juhūṣanti
Vocativejuhūṣat juhūṣantī juhūṣatī juhūṣanti
Accusativejuhūṣat juhūṣantī juhūṣatī juhūṣanti
Instrumentaljuhūṣatā juhūṣadbhyām juhūṣadbhiḥ
Dativejuhūṣate juhūṣadbhyām juhūṣadbhyaḥ
Ablativejuhūṣataḥ juhūṣadbhyām juhūṣadbhyaḥ
Genitivejuhūṣataḥ juhūṣatoḥ juhūṣatām
Locativejuhūṣati juhūṣatoḥ juhūṣatsu

Adverb -juhūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria