Declension table of ?juhūṣī

Deva

FeminineSingularDualPlural
Nominativejuhūṣī juhūṣyau juhūṣyaḥ
Vocativejuhūṣi juhūṣyau juhūṣyaḥ
Accusativejuhūṣīm juhūṣyau juhūṣīḥ
Instrumentaljuhūṣyā juhūṣībhyām juhūṣībhiḥ
Dativejuhūṣyai juhūṣībhyām juhūṣībhyaḥ
Ablativejuhūṣyāḥ juhūṣībhyām juhūṣībhyaḥ
Genitivejuhūṣyāḥ juhūṣyoḥ juhūṣīṇām
Locativejuhūṣyām juhūṣyoḥ juhūṣīṣu

Compound juhūṣi - juhūṣī -

Adverb -juhūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria