Declension table of ?juhūṣat

Deva

MasculineSingularDualPlural
Nominativejuhūṣan juhūṣantau juhūṣantaḥ
Vocativejuhūṣan juhūṣantau juhūṣantaḥ
Accusativejuhūṣantam juhūṣantau juhūṣataḥ
Instrumentaljuhūṣatā juhūṣadbhyām juhūṣadbhiḥ
Dativejuhūṣate juhūṣadbhyām juhūṣadbhyaḥ
Ablativejuhūṣataḥ juhūṣadbhyām juhūṣadbhyaḥ
Genitivejuhūṣataḥ juhūṣatoḥ juhūṣatām
Locativejuhūṣati juhūṣatoḥ juhūṣatsu

Compound juhūṣat -

Adverb -juhūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria