Declension table of ?juhūṣyā

Deva

FeminineSingularDualPlural
Nominativejuhūṣyā juhūṣye juhūṣyāḥ
Vocativejuhūṣye juhūṣye juhūṣyāḥ
Accusativejuhūṣyām juhūṣye juhūṣyāḥ
Instrumentaljuhūṣyayā juhūṣyābhyām juhūṣyābhiḥ
Dativejuhūṣyāyai juhūṣyābhyām juhūṣyābhyaḥ
Ablativejuhūṣyāyāḥ juhūṣyābhyām juhūṣyābhyaḥ
Genitivejuhūṣyāyāḥ juhūṣyayoḥ juhūṣyāṇām
Locativejuhūṣyāyām juhūṣyayoḥ juhūṣyāsu

Adverb -juhūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria