Declension table of huta

Deva

MasculineSingularDualPlural
Nominativehutaḥ hutau hutāḥ
Vocativehuta hutau hutāḥ
Accusativehutam hutau hutān
Instrumentalhutena hutābhyām hutaiḥ hutebhiḥ
Dativehutāya hutābhyām hutebhyaḥ
Ablativehutāt hutābhyām hutebhyaḥ
Genitivehutasya hutayoḥ hutānām
Locativehute hutayoḥ huteṣu

Compound huta -

Adverb -hutam -hutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria