Declension table of ?hutavat

Deva

MasculineSingularDualPlural
Nominativehutavān hutavantau hutavantaḥ
Vocativehutavan hutavantau hutavantaḥ
Accusativehutavantam hutavantau hutavataḥ
Instrumentalhutavatā hutavadbhyām hutavadbhiḥ
Dativehutavate hutavadbhyām hutavadbhyaḥ
Ablativehutavataḥ hutavadbhyām hutavadbhyaḥ
Genitivehutavataḥ hutavatoḥ hutavatām
Locativehutavati hutavatoḥ hutavatsu

Compound hutavat -

Adverb -hutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria