Declension table of ?juhūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejuhūṣyamāṇā juhūṣyamāṇe juhūṣyamāṇāḥ
Vocativejuhūṣyamāṇe juhūṣyamāṇe juhūṣyamāṇāḥ
Accusativejuhūṣyamāṇām juhūṣyamāṇe juhūṣyamāṇāḥ
Instrumentaljuhūṣyamāṇayā juhūṣyamāṇābhyām juhūṣyamāṇābhiḥ
Dativejuhūṣyamāṇāyai juhūṣyamāṇābhyām juhūṣyamāṇābhyaḥ
Ablativejuhūṣyamāṇāyāḥ juhūṣyamāṇābhyām juhūṣyamāṇābhyaḥ
Genitivejuhūṣyamāṇāyāḥ juhūṣyamāṇayoḥ juhūṣyamāṇānām
Locativejuhūṣyamāṇāyām juhūṣyamāṇayoḥ juhūṣyamāṇāsu

Adverb -juhūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria