Declension table of ?hoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehoṣyamāṇā hoṣyamāṇe hoṣyamāṇāḥ
Vocativehoṣyamāṇe hoṣyamāṇe hoṣyamāṇāḥ
Accusativehoṣyamāṇām hoṣyamāṇe hoṣyamāṇāḥ
Instrumentalhoṣyamāṇayā hoṣyamāṇābhyām hoṣyamāṇābhiḥ
Dativehoṣyamāṇāyai hoṣyamāṇābhyām hoṣyamāṇābhyaḥ
Ablativehoṣyamāṇāyāḥ hoṣyamāṇābhyām hoṣyamāṇābhyaḥ
Genitivehoṣyamāṇāyāḥ hoṣyamāṇayoḥ hoṣyamāṇānām
Locativehoṣyamāṇāyām hoṣyamāṇayoḥ hoṣyamāṇāsu

Adverb -hoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria