Declension table of ?juhūṣita

Deva

NeuterSingularDualPlural
Nominativejuhūṣitam juhūṣite juhūṣitāni
Vocativejuhūṣita juhūṣite juhūṣitāni
Accusativejuhūṣitam juhūṣite juhūṣitāni
Instrumentaljuhūṣitena juhūṣitābhyām juhūṣitaiḥ
Dativejuhūṣitāya juhūṣitābhyām juhūṣitebhyaḥ
Ablativejuhūṣitāt juhūṣitābhyām juhūṣitebhyaḥ
Genitivejuhūṣitasya juhūṣitayoḥ juhūṣitānām
Locativejuhūṣite juhūṣitayoḥ juhūṣiteṣu

Compound juhūṣita -

Adverb -juhūṣitam -juhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria