Declension table of ?juhuvas

Deva

NeuterSingularDualPlural
Nominativejuhuvat juhūṣī juhuvāṃsi
Vocativejuhuvat juhūṣī juhuvāṃsi
Accusativejuhuvat juhūṣī juhuvāṃsi
Instrumentaljuhūṣā juhuvadbhyām juhuvadbhiḥ
Dativejuhūṣe juhuvadbhyām juhuvadbhyaḥ
Ablativejuhūṣaḥ juhuvadbhyām juhuvadbhyaḥ
Genitivejuhūṣaḥ juhūṣoḥ juhūṣām
Locativejuhūṣi juhūṣoḥ juhuvatsu

Compound juhuvat -

Adverb -juhuvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria