Declension table of ?hoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehoṣyamāṇam hoṣyamāṇe hoṣyamāṇāni
Vocativehoṣyamāṇa hoṣyamāṇe hoṣyamāṇāni
Accusativehoṣyamāṇam hoṣyamāṇe hoṣyamāṇāni
Instrumentalhoṣyamāṇena hoṣyamāṇābhyām hoṣyamāṇaiḥ
Dativehoṣyamāṇāya hoṣyamāṇābhyām hoṣyamāṇebhyaḥ
Ablativehoṣyamāṇāt hoṣyamāṇābhyām hoṣyamāṇebhyaḥ
Genitivehoṣyamāṇasya hoṣyamāṇayoḥ hoṣyamāṇānām
Locativehoṣyamāṇe hoṣyamāṇayoḥ hoṣyamāṇeṣu

Compound hoṣyamāṇa -

Adverb -hoṣyamāṇam -hoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria