Declension table of ?hutavatī

Deva

FeminineSingularDualPlural
Nominativehutavatī hutavatyau hutavatyaḥ
Vocativehutavati hutavatyau hutavatyaḥ
Accusativehutavatīm hutavatyau hutavatīḥ
Instrumentalhutavatyā hutavatībhyām hutavatībhiḥ
Dativehutavatyai hutavatībhyām hutavatībhyaḥ
Ablativehutavatyāḥ hutavatībhyām hutavatībhyaḥ
Genitivehutavatyāḥ hutavatyoḥ hutavatīnām
Locativehutavatyām hutavatyoḥ hutavatīṣu

Compound hutavati - hutavatī -

Adverb -hutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria