Declension table of ?juhūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejuhūṣyamāṇam juhūṣyamāṇe juhūṣyamāṇāni
Vocativejuhūṣyamāṇa juhūṣyamāṇe juhūṣyamāṇāni
Accusativejuhūṣyamāṇam juhūṣyamāṇe juhūṣyamāṇāni
Instrumentaljuhūṣyamāṇena juhūṣyamāṇābhyām juhūṣyamāṇaiḥ
Dativejuhūṣyamāṇāya juhūṣyamāṇābhyām juhūṣyamāṇebhyaḥ
Ablativejuhūṣyamāṇāt juhūṣyamāṇābhyām juhūṣyamāṇebhyaḥ
Genitivejuhūṣyamāṇasya juhūṣyamāṇayoḥ juhūṣyamāṇānām
Locativejuhūṣyamāṇe juhūṣyamāṇayoḥ juhūṣyamāṇeṣu

Compound juhūṣyamāṇa -

Adverb -juhūṣyamāṇam -juhūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria