Conjugation tables of du

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdunomi dunvaḥ dunuvaḥ dunmaḥ dunumaḥ
Seconddunoṣi dunuthaḥ dunutha
Thirddunoti dunutaḥ dunvanti


PassiveSingularDualPlural
Firstdūye dūyāvahe dūyāmahe
Seconddūyase dūyethe dūyadhve
Thirddūyate dūyete dūyante


Imperfect

ActiveSingularDualPlural
Firstadunavam adunva adunuva adunma adunuma
Secondadunoḥ adunutam adunuta
Thirdadunot adunutām adunvan


PassiveSingularDualPlural
Firstadūye adūyāvahi adūyāmahi
Secondadūyathāḥ adūyethām adūyadhvam
Thirdadūyata adūyetām adūyanta


Optative

ActiveSingularDualPlural
Firstdunuyām dunuyāva dunuyāma
Seconddunuyāḥ dunuyātam dunuyāta
Thirddunuyāt dunuyātām dunuyuḥ


PassiveSingularDualPlural
Firstdūyeya dūyevahi dūyemahi
Seconddūyethāḥ dūyeyāthām dūyedhvam
Thirddūyeta dūyeyātām dūyeran


Imperative

ActiveSingularDualPlural
Firstdunavāni dunavāva dunavāma
Seconddunu dunutam dunuta
Thirddunotu dunutām dunvantu


PassiveSingularDualPlural
Firstdūyai dūyāvahai dūyāmahai
Seconddūyasva dūyethām dūyadhvam
Thirddūyatām dūyetām dūyantām


Future

ActiveSingularDualPlural
Firstdoṣyāmi doṣyāvaḥ doṣyāmaḥ
Seconddoṣyasi doṣyathaḥ doṣyatha
Thirddoṣyati doṣyataḥ doṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdotāsmi dotāsvaḥ dotāsmaḥ
Seconddotāsi dotāsthaḥ dotāstha
Thirddotā dotārau dotāraḥ


Perfect

ActiveSingularDualPlural
Firstdudāva dudava duduva dudaviva duduma dudavima
Seconddudotha dudavitha duduvathuḥ duduva
Thirddudāva duduvatuḥ duduvuḥ


Benedictive

ActiveSingularDualPlural
Firstdūyāsam dūyāsva dūyāsma
Seconddūyāḥ dūyāstam dūyāsta
Thirddūyāt dūyāstām dūyāsuḥ

Participles

Past Passive Participle
duta m. n. dutā f.

Past Passive Participle
dūna m. n. dūnā f.

Past Active Participle
dūnavat m. n. dūnavatī f.

Past Active Participle
dutavat m. n. dutavatī f.

Present Active Participle
dunvat m. n. dunvatī f.

Present Passive Participle
dūyamāna m. n. dūyamānā f.

Future Active Participle
doṣyat m. n. doṣyantī f.

Future Passive Participle
dotavya m. n. dotavyā f.

Future Passive Participle
davya m. n. davyā f.

Future Passive Participle
davanīya m. n. davanīyā f.

Perfect Active Participle
duduvas m. n. dudūṣī f.

Indeclinable forms

Infinitive
dotum

Absolutive
dūtvā

Absolutive
dutvā

Absolutive
-dūya

Absolutive
-dutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdāvayāmi dāvayāvaḥ dāvayāmaḥ
Seconddāvayasi dāvayathaḥ dāvayatha
Thirddāvayati dāvayataḥ dāvayanti


MiddleSingularDualPlural
Firstdāvaye dāvayāvahe dāvayāmahe
Seconddāvayase dāvayethe dāvayadhve
Thirddāvayate dāvayete dāvayante


PassiveSingularDualPlural
Firstdāvye dāvyāvahe dāvyāmahe
Seconddāvyase dāvyethe dāvyadhve
Thirddāvyate dāvyete dāvyante


Imperfect

ActiveSingularDualPlural
Firstadāvayam adāvayāva adāvayāma
Secondadāvayaḥ adāvayatam adāvayata
Thirdadāvayat adāvayatām adāvayan


MiddleSingularDualPlural
Firstadāvaye adāvayāvahi adāvayāmahi
Secondadāvayathāḥ adāvayethām adāvayadhvam
Thirdadāvayata adāvayetām adāvayanta


PassiveSingularDualPlural
Firstadāvye adāvyāvahi adāvyāmahi
Secondadāvyathāḥ adāvyethām adāvyadhvam
Thirdadāvyata adāvyetām adāvyanta


Optative

ActiveSingularDualPlural
Firstdāvayeyam dāvayeva dāvayema
Seconddāvayeḥ dāvayetam dāvayeta
Thirddāvayet dāvayetām dāvayeyuḥ


MiddleSingularDualPlural
Firstdāvayeya dāvayevahi dāvayemahi
Seconddāvayethāḥ dāvayeyāthām dāvayedhvam
Thirddāvayeta dāvayeyātām dāvayeran


PassiveSingularDualPlural
Firstdāvyeya dāvyevahi dāvyemahi
Seconddāvyethāḥ dāvyeyāthām dāvyedhvam
Thirddāvyeta dāvyeyātām dāvyeran


Imperative

ActiveSingularDualPlural
Firstdāvayāni dāvayāva dāvayāma
Seconddāvaya dāvayatam dāvayata
Thirddāvayatu dāvayatām dāvayantu


MiddleSingularDualPlural
Firstdāvayai dāvayāvahai dāvayāmahai
Seconddāvayasva dāvayethām dāvayadhvam
Thirddāvayatām dāvayetām dāvayantām


PassiveSingularDualPlural
Firstdāvyai dāvyāvahai dāvyāmahai
Seconddāvyasva dāvyethām dāvyadhvam
Thirddāvyatām dāvyetām dāvyantām


Future

ActiveSingularDualPlural
Firstdāvayiṣyāmi dāvayiṣyāvaḥ dāvayiṣyāmaḥ
Seconddāvayiṣyasi dāvayiṣyathaḥ dāvayiṣyatha
Thirddāvayiṣyati dāvayiṣyataḥ dāvayiṣyanti


MiddleSingularDualPlural
Firstdāvayiṣye dāvayiṣyāvahe dāvayiṣyāmahe
Seconddāvayiṣyase dāvayiṣyethe dāvayiṣyadhve
Thirddāvayiṣyate dāvayiṣyete dāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāvayitāsmi dāvayitāsvaḥ dāvayitāsmaḥ
Seconddāvayitāsi dāvayitāsthaḥ dāvayitāstha
Thirddāvayitā dāvayitārau dāvayitāraḥ

Participles

Past Passive Participle
dāvita m. n. dāvitā f.

Past Active Participle
dāvitavat m. n. dāvitavatī f.

Present Active Participle
dāvayat m. n. dāvayantī f.

Present Middle Participle
dāvayamāna m. n. dāvayamānā f.

Present Passive Participle
dāvyamāna m. n. dāvyamānā f.

Future Active Participle
dāvayiṣyat m. n. dāvayiṣyantī f.

Future Middle Participle
dāvayiṣyamāṇa m. n. dāvayiṣyamāṇā f.

Future Passive Participle
dāvya m. n. dāvyā f.

Future Passive Participle
dāvanīya m. n. dāvanīyā f.

Future Passive Participle
dāvayitavya m. n. dāvayitavyā f.

Indeclinable forms

Infinitive
dāvayitum

Absolutive
dāvayitvā

Absolutive
-dāvya

Periphrastic Perfect
dāvayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdudūṣāmi dudūṣāvaḥ dudūṣāmaḥ
Seconddudūṣasi dudūṣathaḥ dudūṣatha
Thirddudūṣati dudūṣataḥ dudūṣanti


PassiveSingularDualPlural
Firstdudūṣye dudūṣyāvahe dudūṣyāmahe
Seconddudūṣyase dudūṣyethe dudūṣyadhve
Thirddudūṣyate dudūṣyete dudūṣyante


Imperfect

ActiveSingularDualPlural
Firstadudūṣam adudūṣāva adudūṣāma
Secondadudūṣaḥ adudūṣatam adudūṣata
Thirdadudūṣat adudūṣatām adudūṣan


PassiveSingularDualPlural
Firstadudūṣye adudūṣyāvahi adudūṣyāmahi
Secondadudūṣyathāḥ adudūṣyethām adudūṣyadhvam
Thirdadudūṣyata adudūṣyetām adudūṣyanta


Optative

ActiveSingularDualPlural
Firstdudūṣeyam dudūṣeva dudūṣema
Seconddudūṣeḥ dudūṣetam dudūṣeta
Thirddudūṣet dudūṣetām dudūṣeyuḥ


PassiveSingularDualPlural
Firstdudūṣyeya dudūṣyevahi dudūṣyemahi
Seconddudūṣyethāḥ dudūṣyeyāthām dudūṣyedhvam
Thirddudūṣyeta dudūṣyeyātām dudūṣyeran


Imperative

ActiveSingularDualPlural
Firstdudūṣāṇi dudūṣāva dudūṣāma
Seconddudūṣa dudūṣatam dudūṣata
Thirddudūṣatu dudūṣatām dudūṣantu


PassiveSingularDualPlural
Firstdudūṣyai dudūṣyāvahai dudūṣyāmahai
Seconddudūṣyasva dudūṣyethām dudūṣyadhvam
Thirddudūṣyatām dudūṣyetām dudūṣyantām


Future

ActiveSingularDualPlural
Firstdudūṣyāmi dudūṣyāvaḥ dudūṣyāmaḥ
Seconddudūṣyasi dudūṣyathaḥ dudūṣyatha
Thirddudūṣyati dudūṣyataḥ dudūṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdudūṣitāsmi dudūṣitāsvaḥ dudūṣitāsmaḥ
Seconddudūṣitāsi dudūṣitāsthaḥ dudūṣitāstha
Thirddudūṣitā dudūṣitārau dudūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdududūṣa dududūṣiva dududūṣima
Seconddududūṣitha dududūṣathuḥ dududūṣa
Thirddududūṣa dududūṣatuḥ dududūṣuḥ

Participles

Past Passive Participle
dudūṣita m. n. dudūṣitā f.

Past Active Participle
dudūṣitavat m. n. dudūṣitavatī f.

Present Active Participle
dudūṣat m. n. dudūṣantī f.

Present Passive Participle
dudūṣyamāṇa m. n. dudūṣyamāṇā f.

Future Active Participle
dudūṣyat m. n. dudūṣyantī f.

Future Passive Participle
dudūṣaṇīya m. n. dudūṣaṇīyā f.

Future Passive Participle
dudūṣya m. n. dudūṣyā f.

Future Passive Participle
dudūṣitavya m. n. dudūṣitavyā f.

Perfect Active Participle
dududūṣvas m. n. dududūṣuṣī f.

Indeclinable forms

Infinitive
dudūṣitum

Absolutive
dudūṣitvā

Absolutive
-dudūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria