Declension table of ?dūyamāna

Deva

NeuterSingularDualPlural
Nominativedūyamānam dūyamāne dūyamānāni
Vocativedūyamāna dūyamāne dūyamānāni
Accusativedūyamānam dūyamāne dūyamānāni
Instrumentaldūyamānena dūyamānābhyām dūyamānaiḥ
Dativedūyamānāya dūyamānābhyām dūyamānebhyaḥ
Ablativedūyamānāt dūyamānābhyām dūyamānebhyaḥ
Genitivedūyamānasya dūyamānayoḥ dūyamānānām
Locativedūyamāne dūyamānayoḥ dūyamāneṣu

Compound dūyamāna -

Adverb -dūyamānam -dūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria