Declension table of ?dudūṣita

Deva

MasculineSingularDualPlural
Nominativedudūṣitaḥ dudūṣitau dudūṣitāḥ
Vocativedudūṣita dudūṣitau dudūṣitāḥ
Accusativedudūṣitam dudūṣitau dudūṣitān
Instrumentaldudūṣitena dudūṣitābhyām dudūṣitaiḥ dudūṣitebhiḥ
Dativedudūṣitāya dudūṣitābhyām dudūṣitebhyaḥ
Ablativedudūṣitāt dudūṣitābhyām dudūṣitebhyaḥ
Genitivedudūṣitasya dudūṣitayoḥ dudūṣitānām
Locativedudūṣite dudūṣitayoḥ dudūṣiteṣu

Compound dudūṣita -

Adverb -dudūṣitam -dudūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria