Declension table of ?dāvya

Deva

NeuterSingularDualPlural
Nominativedāvyam dāvye dāvyāni
Vocativedāvya dāvye dāvyāni
Accusativedāvyam dāvye dāvyāni
Instrumentaldāvyena dāvyābhyām dāvyaiḥ
Dativedāvyāya dāvyābhyām dāvyebhyaḥ
Ablativedāvyāt dāvyābhyām dāvyebhyaḥ
Genitivedāvyasya dāvyayoḥ dāvyānām
Locativedāvye dāvyayoḥ dāvyeṣu

Compound dāvya -

Adverb -dāvyam -dāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria