Declension table of ?dāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedāvayiṣyantī dāvayiṣyantyau dāvayiṣyantyaḥ
Vocativedāvayiṣyanti dāvayiṣyantyau dāvayiṣyantyaḥ
Accusativedāvayiṣyantīm dāvayiṣyantyau dāvayiṣyantīḥ
Instrumentaldāvayiṣyantyā dāvayiṣyantībhyām dāvayiṣyantībhiḥ
Dativedāvayiṣyantyai dāvayiṣyantībhyām dāvayiṣyantībhyaḥ
Ablativedāvayiṣyantyāḥ dāvayiṣyantībhyām dāvayiṣyantībhyaḥ
Genitivedāvayiṣyantyāḥ dāvayiṣyantyoḥ dāvayiṣyantīnām
Locativedāvayiṣyantyām dāvayiṣyantyoḥ dāvayiṣyantīṣu

Compound dāvayiṣyanti - dāvayiṣyantī -

Adverb -dāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria