Declension table of ?dudūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedudūṣyamāṇā dudūṣyamāṇe dudūṣyamāṇāḥ
Vocativedudūṣyamāṇe dudūṣyamāṇe dudūṣyamāṇāḥ
Accusativedudūṣyamāṇām dudūṣyamāṇe dudūṣyamāṇāḥ
Instrumentaldudūṣyamāṇayā dudūṣyamāṇābhyām dudūṣyamāṇābhiḥ
Dativedudūṣyamāṇāyai dudūṣyamāṇābhyām dudūṣyamāṇābhyaḥ
Ablativedudūṣyamāṇāyāḥ dudūṣyamāṇābhyām dudūṣyamāṇābhyaḥ
Genitivedudūṣyamāṇāyāḥ dudūṣyamāṇayoḥ dudūṣyamāṇānām
Locativedudūṣyamāṇāyām dudūṣyamāṇayoḥ dudūṣyamāṇāsu

Adverb -dudūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria