Declension table of ?dudūṣyā

Deva

FeminineSingularDualPlural
Nominativedudūṣyā dudūṣye dudūṣyāḥ
Vocativedudūṣye dudūṣye dudūṣyāḥ
Accusativedudūṣyām dudūṣye dudūṣyāḥ
Instrumentaldudūṣyayā dudūṣyābhyām dudūṣyābhiḥ
Dativedudūṣyāyai dudūṣyābhyām dudūṣyābhyaḥ
Ablativedudūṣyāyāḥ dudūṣyābhyām dudūṣyābhyaḥ
Genitivedudūṣyāyāḥ dudūṣyayoḥ dudūṣyāṇām
Locativedudūṣyāyām dudūṣyayoḥ dudūṣyāsu

Adverb -dudūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria