Declension table of ?dāvita

Deva

MasculineSingularDualPlural
Nominativedāvitaḥ dāvitau dāvitāḥ
Vocativedāvita dāvitau dāvitāḥ
Accusativedāvitam dāvitau dāvitān
Instrumentaldāvitena dāvitābhyām dāvitaiḥ dāvitebhiḥ
Dativedāvitāya dāvitābhyām dāvitebhyaḥ
Ablativedāvitāt dāvitābhyām dāvitebhyaḥ
Genitivedāvitasya dāvitayoḥ dāvitānām
Locativedāvite dāvitayoḥ dāviteṣu

Compound dāvita -

Adverb -dāvitam -dāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria