Declension table of ?dudūṣita

Deva

NeuterSingularDualPlural
Nominativedudūṣitam dudūṣite dudūṣitāni
Vocativedudūṣita dudūṣite dudūṣitāni
Accusativedudūṣitam dudūṣite dudūṣitāni
Instrumentaldudūṣitena dudūṣitābhyām dudūṣitaiḥ
Dativedudūṣitāya dudūṣitābhyām dudūṣitebhyaḥ
Ablativedudūṣitāt dudūṣitābhyām dudūṣitebhyaḥ
Genitivedudūṣitasya dudūṣitayoḥ dudūṣitānām
Locativedudūṣite dudūṣitayoḥ dudūṣiteṣu

Compound dudūṣita -

Adverb -dudūṣitam -dudūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria