Declension table of ?dāvayamāna

Deva

NeuterSingularDualPlural
Nominativedāvayamānam dāvayamāne dāvayamānāni
Vocativedāvayamāna dāvayamāne dāvayamānāni
Accusativedāvayamānam dāvayamāne dāvayamānāni
Instrumentaldāvayamānena dāvayamānābhyām dāvayamānaiḥ
Dativedāvayamānāya dāvayamānābhyām dāvayamānebhyaḥ
Ablativedāvayamānāt dāvayamānābhyām dāvayamānebhyaḥ
Genitivedāvayamānasya dāvayamānayoḥ dāvayamānānām
Locativedāvayamāne dāvayamānayoḥ dāvayamāneṣu

Compound dāvayamāna -

Adverb -dāvayamānam -dāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria