Declension table of ?dudūṣitavyā

Deva

FeminineSingularDualPlural
Nominativedudūṣitavyā dudūṣitavye dudūṣitavyāḥ
Vocativedudūṣitavye dudūṣitavye dudūṣitavyāḥ
Accusativedudūṣitavyām dudūṣitavye dudūṣitavyāḥ
Instrumentaldudūṣitavyayā dudūṣitavyābhyām dudūṣitavyābhiḥ
Dativedudūṣitavyāyai dudūṣitavyābhyām dudūṣitavyābhyaḥ
Ablativedudūṣitavyāyāḥ dudūṣitavyābhyām dudūṣitavyābhyaḥ
Genitivedudūṣitavyāyāḥ dudūṣitavyayoḥ dudūṣitavyānām
Locativedudūṣitavyāyām dudūṣitavyayoḥ dudūṣitavyāsu

Adverb -dudūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria