Declension table of ?duduvas

Deva

MasculineSingularDualPlural
Nominativeduduvān duduvāṃsau duduvāṃsaḥ
Vocativeduduvan duduvāṃsau duduvāṃsaḥ
Accusativeduduvāṃsam duduvāṃsau dudūṣaḥ
Instrumentaldudūṣā duduvadbhyām duduvadbhiḥ
Dativedudūṣe duduvadbhyām duduvadbhyaḥ
Ablativedudūṣaḥ duduvadbhyām duduvadbhyaḥ
Genitivedudūṣaḥ dudūṣoḥ dudūṣām
Locativedudūṣi dudūṣoḥ duduvatsu

Compound duduvat -

Adverb -duduvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria