Declension table of ?dāvitavat

Deva

MasculineSingularDualPlural
Nominativedāvitavān dāvitavantau dāvitavantaḥ
Vocativedāvitavan dāvitavantau dāvitavantaḥ
Accusativedāvitavantam dāvitavantau dāvitavataḥ
Instrumentaldāvitavatā dāvitavadbhyām dāvitavadbhiḥ
Dativedāvitavate dāvitavadbhyām dāvitavadbhyaḥ
Ablativedāvitavataḥ dāvitavadbhyām dāvitavadbhyaḥ
Genitivedāvitavataḥ dāvitavatoḥ dāvitavatām
Locativedāvitavati dāvitavatoḥ dāvitavatsu

Compound dāvitavat -

Adverb -dāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria