Declension table of ?dudūṣya

Deva

NeuterSingularDualPlural
Nominativedudūṣyam dudūṣye dudūṣyāṇi
Vocativedudūṣya dudūṣye dudūṣyāṇi
Accusativedudūṣyam dudūṣye dudūṣyāṇi
Instrumentaldudūṣyeṇa dudūṣyābhyām dudūṣyaiḥ
Dativedudūṣyāya dudūṣyābhyām dudūṣyebhyaḥ
Ablativedudūṣyāt dudūṣyābhyām dudūṣyebhyaḥ
Genitivedudūṣyasya dudūṣyayoḥ dudūṣyāṇām
Locativedudūṣye dudūṣyayoḥ dudūṣyeṣu

Compound dudūṣya -

Adverb -dudūṣyam -dudūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria