Declension table of ?dāvyamāna

Deva

NeuterSingularDualPlural
Nominativedāvyamānam dāvyamāne dāvyamānāni
Vocativedāvyamāna dāvyamāne dāvyamānāni
Accusativedāvyamānam dāvyamāne dāvyamānāni
Instrumentaldāvyamānena dāvyamānābhyām dāvyamānaiḥ
Dativedāvyamānāya dāvyamānābhyām dāvyamānebhyaḥ
Ablativedāvyamānāt dāvyamānābhyām dāvyamānebhyaḥ
Genitivedāvyamānasya dāvyamānayoḥ dāvyamānānām
Locativedāvyamāne dāvyamānayoḥ dāvyamāneṣu

Compound dāvyamāna -

Adverb -dāvyamānam -dāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria