Declension table of ?dāvyā

Deva

FeminineSingularDualPlural
Nominativedāvyā dāvye dāvyāḥ
Vocativedāvye dāvye dāvyāḥ
Accusativedāvyām dāvye dāvyāḥ
Instrumentaldāvyayā dāvyābhyām dāvyābhiḥ
Dativedāvyāyai dāvyābhyām dāvyābhyaḥ
Ablativedāvyāyāḥ dāvyābhyām dāvyābhyaḥ
Genitivedāvyāyāḥ dāvyayoḥ dāvyānām
Locativedāvyāyām dāvyayoḥ dāvyāsu

Adverb -dāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria