Declension table of ?dudūṣat

Deva

NeuterSingularDualPlural
Nominativedudūṣat dudūṣantī dudūṣatī dudūṣanti
Vocativedudūṣat dudūṣantī dudūṣatī dudūṣanti
Accusativedudūṣat dudūṣantī dudūṣatī dudūṣanti
Instrumentaldudūṣatā dudūṣadbhyām dudūṣadbhiḥ
Dativedudūṣate dudūṣadbhyām dudūṣadbhyaḥ
Ablativedudūṣataḥ dudūṣadbhyām dudūṣadbhyaḥ
Genitivedudūṣataḥ dudūṣatoḥ dudūṣatām
Locativedudūṣati dudūṣatoḥ dudūṣatsu

Adverb -dudūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria