Declension table of ?dutavatī

Deva

FeminineSingularDualPlural
Nominativedutavatī dutavatyau dutavatyaḥ
Vocativedutavati dutavatyau dutavatyaḥ
Accusativedutavatīm dutavatyau dutavatīḥ
Instrumentaldutavatyā dutavatībhyām dutavatībhiḥ
Dativedutavatyai dutavatībhyām dutavatībhyaḥ
Ablativedutavatyāḥ dutavatībhyām dutavatībhyaḥ
Genitivedutavatyāḥ dutavatyoḥ dutavatīnām
Locativedutavatyām dutavatyoḥ dutavatīṣu

Compound dutavati - dutavatī -

Adverb -dutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria