Declension table of ?dāvayamāna

Deva

MasculineSingularDualPlural
Nominativedāvayamānaḥ dāvayamānau dāvayamānāḥ
Vocativedāvayamāna dāvayamānau dāvayamānāḥ
Accusativedāvayamānam dāvayamānau dāvayamānān
Instrumentaldāvayamānena dāvayamānābhyām dāvayamānaiḥ dāvayamānebhiḥ
Dativedāvayamānāya dāvayamānābhyām dāvayamānebhyaḥ
Ablativedāvayamānāt dāvayamānābhyām dāvayamānebhyaḥ
Genitivedāvayamānasya dāvayamānayoḥ dāvayamānānām
Locativedāvayamāne dāvayamānayoḥ dāvayamāneṣu

Compound dāvayamāna -

Adverb -dāvayamānam -dāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria