Declension table of ?dunvat

Deva

NeuterSingularDualPlural
Nominativedunvat dunvantī dunvatī dunvanti
Vocativedunvat dunvantī dunvatī dunvanti
Accusativedunvat dunvantī dunvatī dunvanti
Instrumentaldunvatā dunvadbhyām dunvadbhiḥ
Dativedunvate dunvadbhyām dunvadbhyaḥ
Ablativedunvataḥ dunvadbhyām dunvadbhyaḥ
Genitivedunvataḥ dunvatoḥ dunvatām
Locativedunvati dunvatoḥ dunvatsu

Adverb -dunvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria