Declension table of ?doṣyat

Deva

MasculineSingularDualPlural
Nominativedoṣyan doṣyantau doṣyantaḥ
Vocativedoṣyan doṣyantau doṣyantaḥ
Accusativedoṣyantam doṣyantau doṣyataḥ
Instrumentaldoṣyatā doṣyadbhyām doṣyadbhiḥ
Dativedoṣyate doṣyadbhyām doṣyadbhyaḥ
Ablativedoṣyataḥ doṣyadbhyām doṣyadbhyaḥ
Genitivedoṣyataḥ doṣyatoḥ doṣyatām
Locativedoṣyati doṣyatoḥ doṣyatsu

Compound doṣyat -

Adverb -doṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria