Declension table of ?dotavya

Deva

NeuterSingularDualPlural
Nominativedotavyam dotavye dotavyāni
Vocativedotavya dotavye dotavyāni
Accusativedotavyam dotavye dotavyāni
Instrumentaldotavyena dotavyābhyām dotavyaiḥ
Dativedotavyāya dotavyābhyām dotavyebhyaḥ
Ablativedotavyāt dotavyābhyām dotavyebhyaḥ
Genitivedotavyasya dotavyayoḥ dotavyānām
Locativedotavye dotavyayoḥ dotavyeṣu

Compound dotavya -

Adverb -dotavyam -dotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria