Conjugation tables of ?śaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṇḍāmi śaṇḍāvaḥ śaṇḍāmaḥ
Secondśaṇḍasi śaṇḍathaḥ śaṇḍatha
Thirdśaṇḍati śaṇḍataḥ śaṇḍanti


MiddleSingularDualPlural
Firstśaṇḍe śaṇḍāvahe śaṇḍāmahe
Secondśaṇḍase śaṇḍethe śaṇḍadhve
Thirdśaṇḍate śaṇḍete śaṇḍante


PassiveSingularDualPlural
Firstśaṇḍye śaṇḍyāvahe śaṇḍyāmahe
Secondśaṇḍyase śaṇḍyethe śaṇḍyadhve
Thirdśaṇḍyate śaṇḍyete śaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstaśaṇḍam aśaṇḍāva aśaṇḍāma
Secondaśaṇḍaḥ aśaṇḍatam aśaṇḍata
Thirdaśaṇḍat aśaṇḍatām aśaṇḍan


MiddleSingularDualPlural
Firstaśaṇḍe aśaṇḍāvahi aśaṇḍāmahi
Secondaśaṇḍathāḥ aśaṇḍethām aśaṇḍadhvam
Thirdaśaṇḍata aśaṇḍetām aśaṇḍanta


PassiveSingularDualPlural
Firstaśaṇḍye aśaṇḍyāvahi aśaṇḍyāmahi
Secondaśaṇḍyathāḥ aśaṇḍyethām aśaṇḍyadhvam
Thirdaśaṇḍyata aśaṇḍyetām aśaṇḍyanta


Optative

ActiveSingularDualPlural
Firstśaṇḍeyam śaṇḍeva śaṇḍema
Secondśaṇḍeḥ śaṇḍetam śaṇḍeta
Thirdśaṇḍet śaṇḍetām śaṇḍeyuḥ


MiddleSingularDualPlural
Firstśaṇḍeya śaṇḍevahi śaṇḍemahi
Secondśaṇḍethāḥ śaṇḍeyāthām śaṇḍedhvam
Thirdśaṇḍeta śaṇḍeyātām śaṇḍeran


PassiveSingularDualPlural
Firstśaṇḍyeya śaṇḍyevahi śaṇḍyemahi
Secondśaṇḍyethāḥ śaṇḍyeyāthām śaṇḍyedhvam
Thirdśaṇḍyeta śaṇḍyeyātām śaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstśaṇḍāni śaṇḍāva śaṇḍāma
Secondśaṇḍa śaṇḍatam śaṇḍata
Thirdśaṇḍatu śaṇḍatām śaṇḍantu


MiddleSingularDualPlural
Firstśaṇḍai śaṇḍāvahai śaṇḍāmahai
Secondśaṇḍasva śaṇḍethām śaṇḍadhvam
Thirdśaṇḍatām śaṇḍetām śaṇḍantām


PassiveSingularDualPlural
Firstśaṇḍyai śaṇḍyāvahai śaṇḍyāmahai
Secondśaṇḍyasva śaṇḍyethām śaṇḍyadhvam
Thirdśaṇḍyatām śaṇḍyetām śaṇḍyantām


Future

ActiveSingularDualPlural
Firstśaṇḍiṣyāmi śaṇḍiṣyāvaḥ śaṇḍiṣyāmaḥ
Secondśaṇḍiṣyasi śaṇḍiṣyathaḥ śaṇḍiṣyatha
Thirdśaṇḍiṣyati śaṇḍiṣyataḥ śaṇḍiṣyanti


MiddleSingularDualPlural
Firstśaṇḍiṣye śaṇḍiṣyāvahe śaṇḍiṣyāmahe
Secondśaṇḍiṣyase śaṇḍiṣyethe śaṇḍiṣyadhve
Thirdśaṇḍiṣyate śaṇḍiṣyete śaṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṇḍitāsmi śaṇḍitāsvaḥ śaṇḍitāsmaḥ
Secondśaṇḍitāsi śaṇḍitāsthaḥ śaṇḍitāstha
Thirdśaṇḍitā śaṇḍitārau śaṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśaṇḍa śaśaṇḍiva śaśaṇḍima
Secondśaśaṇḍitha śaśaṇḍathuḥ śaśaṇḍa
Thirdśaśaṇḍa śaśaṇḍatuḥ śaśaṇḍuḥ


MiddleSingularDualPlural
Firstśaśaṇḍe śaśaṇḍivahe śaśaṇḍimahe
Secondśaśaṇḍiṣe śaśaṇḍāthe śaśaṇḍidhve
Thirdśaśaṇḍe śaśaṇḍāte śaśaṇḍire


Benedictive

ActiveSingularDualPlural
Firstśaṇḍyāsam śaṇḍyāsva śaṇḍyāsma
Secondśaṇḍyāḥ śaṇḍyāstam śaṇḍyāsta
Thirdśaṇḍyāt śaṇḍyāstām śaṇḍyāsuḥ

Participles

Past Passive Participle
śaṇḍita m. n. śaṇḍitā f.

Past Active Participle
śaṇḍitavat m. n. śaṇḍitavatī f.

Present Active Participle
śaṇḍat m. n. śaṇḍantī f.

Present Middle Participle
śaṇḍamāna m. n. śaṇḍamānā f.

Present Passive Participle
śaṇḍyamāna m. n. śaṇḍyamānā f.

Future Active Participle
śaṇḍiṣyat m. n. śaṇḍiṣyantī f.

Future Middle Participle
śaṇḍiṣyamāṇa m. n. śaṇḍiṣyamāṇā f.

Future Passive Participle
śaṇḍitavya m. n. śaṇḍitavyā f.

Future Passive Participle
śaṇḍya m. n. śaṇḍyā f.

Future Passive Participle
śaṇḍanīya m. n. śaṇḍanīyā f.

Perfect Active Participle
śaśaṇḍvas m. n. śaśaṇḍuṣī f.

Perfect Middle Participle
śaśaṇḍāna m. n. śaśaṇḍānā f.

Indeclinable forms

Infinitive
śaṇḍitum

Absolutive
śaṇḍitvā

Absolutive
-śaṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria