Declension table of ?śaṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativeśaṇḍyamānaḥ śaṇḍyamānau śaṇḍyamānāḥ
Vocativeśaṇḍyamāna śaṇḍyamānau śaṇḍyamānāḥ
Accusativeśaṇḍyamānam śaṇḍyamānau śaṇḍyamānān
Instrumentalśaṇḍyamānena śaṇḍyamānābhyām śaṇḍyamānaiḥ śaṇḍyamānebhiḥ
Dativeśaṇḍyamānāya śaṇḍyamānābhyām śaṇḍyamānebhyaḥ
Ablativeśaṇḍyamānāt śaṇḍyamānābhyām śaṇḍyamānebhyaḥ
Genitiveśaṇḍyamānasya śaṇḍyamānayoḥ śaṇḍyamānānām
Locativeśaṇḍyamāne śaṇḍyamānayoḥ śaṇḍyamāneṣu

Compound śaṇḍyamāna -

Adverb -śaṇḍyamānam -śaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria