तिङन्तावली ?शण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशण्डति शण्डतः शण्डन्ति
मध्यमशण्डसि शण्डथः शण्डथ
उत्तमशण्डामि शण्डावः शण्डामः


आत्मनेपदेएकद्विबहु
प्रथमशण्डते शण्डेते शण्डन्ते
मध्यमशण्डसे शण्डेथे शण्डध्वे
उत्तमशण्डे शण्डावहे शण्डामहे


कर्मणिएकद्विबहु
प्रथमशण्ड्यते शण्ड्येते शण्ड्यन्ते
मध्यमशण्ड्यसे शण्ड्येथे शण्ड्यध्वे
उत्तमशण्ड्ये शण्ड्यावहे शण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशण्डत् अशण्डताम् अशण्डन्
मध्यमअशण्डः अशण्डतम् अशण्डत
उत्तमअशण्डम् अशण्डाव अशण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअशण्डत अशण्डेताम् अशण्डन्त
मध्यमअशण्डथाः अशण्डेथाम् अशण्डध्वम्
उत्तमअशण्डे अशण्डावहि अशण्डामहि


कर्मणिएकद्विबहु
प्रथमअशण्ड्यत अशण्ड्येताम् अशण्ड्यन्त
मध्यमअशण्ड्यथाः अशण्ड्येथाम् अशण्ड्यध्वम्
उत्तमअशण्ड्ये अशण्ड्यावहि अशण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशण्डेत् शण्डेताम् शण्डेयुः
मध्यमशण्डेः शण्डेतम् शण्डेत
उत्तमशण्डेयम् शण्डेव शण्डेम


आत्मनेपदेएकद्विबहु
प्रथमशण्डेत शण्डेयाताम् शण्डेरन्
मध्यमशण्डेथाः शण्डेयाथाम् शण्डेध्वम्
उत्तमशण्डेय शण्डेवहि शण्डेमहि


कर्मणिएकद्विबहु
प्रथमशण्ड्येत शण्ड्येयाताम् शण्ड्येरन्
मध्यमशण्ड्येथाः शण्ड्येयाथाम् शण्ड्येध्वम्
उत्तमशण्ड्येय शण्ड्येवहि शण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशण्डतु शण्डताम् शण्डन्तु
मध्यमशण्ड शण्डतम् शण्डत
उत्तमशण्डानि शण्डाव शण्डाम


आत्मनेपदेएकद्विबहु
प्रथमशण्डताम् शण्डेताम् शण्डन्ताम्
मध्यमशण्डस्व शण्डेथाम् शण्डध्वम्
उत्तमशण्डै शण्डावहै शण्डामहै


कर्मणिएकद्विबहु
प्रथमशण्ड्यताम् शण्ड्येताम् शण्ड्यन्ताम्
मध्यमशण्ड्यस्व शण्ड्येथाम् शण्ड्यध्वम्
उत्तमशण्ड्यै शण्ड्यावहै शण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशण्डिष्यति शण्डिष्यतः शण्डिष्यन्ति
मध्यमशण्डिष्यसि शण्डिष्यथः शण्डिष्यथ
उत्तमशण्डिष्यामि शण्डिष्यावः शण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशण्डिष्यते शण्डिष्येते शण्डिष्यन्ते
मध्यमशण्डिष्यसे शण्डिष्येथे शण्डिष्यध्वे
उत्तमशण्डिष्ये शण्डिष्यावहे शण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशण्डिता शण्डितारौ शण्डितारः
मध्यमशण्डितासि शण्डितास्थः शण्डितास्थ
उत्तमशण्डितास्मि शण्डितास्वः शण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशण्ड शशण्डतुः शशण्डुः
मध्यमशशण्डिथ शशण्डथुः शशण्ड
उत्तमशशण्ड शशण्डिव शशण्डिम


आत्मनेपदेएकद्विबहु
प्रथमशशण्डे शशण्डाते शशण्डिरे
मध्यमशशण्डिषे शशण्डाथे शशण्डिध्वे
उत्तमशशण्डे शशण्डिवहे शशण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशण्ड्यात् शण्ड्यास्ताम् शण्ड्यासुः
मध्यमशण्ड्याः शण्ड्यास्तम् शण्ड्यास्त
उत्तमशण्ड्यासम् शण्ड्यास्व शण्ड्यास्म

कृदन्त

क्त
शण्डित m. n. शण्डिता f.

क्तवतु
शण्डितवत् m. n. शण्डितवती f.

शतृ
शण्डत् m. n. शण्डन्ती f.

शानच्
शण्डमान m. n. शण्डमाना f.

शानच् कर्मणि
शण्ड्यमान m. n. शण्ड्यमाना f.

लुडादेश पर
शण्डिष्यत् m. n. शण्डिष्यन्ती f.

लुडादेश आत्म
शण्डिष्यमाण m. n. शण्डिष्यमाणा f.

तव्य
शण्डितव्य m. n. शण्डितव्या f.

यत्
शण्ड्य m. n. शण्ड्या f.

अनीयर्
शण्डनीय m. n. शण्डनीया f.

लिडादेश पर
शशण्ड्वस् m. n. शशण्डुषी f.

लिडादेश आत्म
शशण्डान m. n. शशण्डाना f.

अव्यय

तुमुन्
शण्डितुम्

क्त्वा
शण्डित्वा

ल्यप्
॰शण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria