Declension table of ?śaṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśaṇḍiṣyamāṇaḥ śaṇḍiṣyamāṇau śaṇḍiṣyamāṇāḥ
Vocativeśaṇḍiṣyamāṇa śaṇḍiṣyamāṇau śaṇḍiṣyamāṇāḥ
Accusativeśaṇḍiṣyamāṇam śaṇḍiṣyamāṇau śaṇḍiṣyamāṇān
Instrumentalśaṇḍiṣyamāṇena śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇaiḥ śaṇḍiṣyamāṇebhiḥ
Dativeśaṇḍiṣyamāṇāya śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇebhyaḥ
Ablativeśaṇḍiṣyamāṇāt śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇebhyaḥ
Genitiveśaṇḍiṣyamāṇasya śaṇḍiṣyamāṇayoḥ śaṇḍiṣyamāṇānām
Locativeśaṇḍiṣyamāṇe śaṇḍiṣyamāṇayoḥ śaṇḍiṣyamāṇeṣu

Compound śaṇḍiṣyamāṇa -

Adverb -śaṇḍiṣyamāṇam -śaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria