Declension table of ?śaṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṇḍiṣyamāṇā śaṇḍiṣyamāṇe śaṇḍiṣyamāṇāḥ
Vocativeśaṇḍiṣyamāṇe śaṇḍiṣyamāṇe śaṇḍiṣyamāṇāḥ
Accusativeśaṇḍiṣyamāṇām śaṇḍiṣyamāṇe śaṇḍiṣyamāṇāḥ
Instrumentalśaṇḍiṣyamāṇayā śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇābhiḥ
Dativeśaṇḍiṣyamāṇāyai śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇābhyaḥ
Ablativeśaṇḍiṣyamāṇāyāḥ śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇābhyaḥ
Genitiveśaṇḍiṣyamāṇāyāḥ śaṇḍiṣyamāṇayoḥ śaṇḍiṣyamāṇānām
Locativeśaṇḍiṣyamāṇāyām śaṇḍiṣyamāṇayoḥ śaṇḍiṣyamāṇāsu

Adverb -śaṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria