Declension table of ?śaśaṇḍvas

Deva

NeuterSingularDualPlural
Nominativeśaśaṇḍvat śaśaṇḍuṣī śaśaṇḍvāṃsi
Vocativeśaśaṇḍvat śaśaṇḍuṣī śaśaṇḍvāṃsi
Accusativeśaśaṇḍvat śaśaṇḍuṣī śaśaṇḍvāṃsi
Instrumentalśaśaṇḍuṣā śaśaṇḍvadbhyām śaśaṇḍvadbhiḥ
Dativeśaśaṇḍuṣe śaśaṇḍvadbhyām śaśaṇḍvadbhyaḥ
Ablativeśaśaṇḍuṣaḥ śaśaṇḍvadbhyām śaśaṇḍvadbhyaḥ
Genitiveśaśaṇḍuṣaḥ śaśaṇḍuṣoḥ śaśaṇḍuṣām
Locativeśaśaṇḍuṣi śaśaṇḍuṣoḥ śaśaṇḍvatsu

Compound śaśaṇḍvat -

Adverb -śaśaṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria