Declension table of ?śaṇḍita

Deva

NeuterSingularDualPlural
Nominativeśaṇḍitam śaṇḍite śaṇḍitāni
Vocativeśaṇḍita śaṇḍite śaṇḍitāni
Accusativeśaṇḍitam śaṇḍite śaṇḍitāni
Instrumentalśaṇḍitena śaṇḍitābhyām śaṇḍitaiḥ
Dativeśaṇḍitāya śaṇḍitābhyām śaṇḍitebhyaḥ
Ablativeśaṇḍitāt śaṇḍitābhyām śaṇḍitebhyaḥ
Genitiveśaṇḍitasya śaṇḍitayoḥ śaṇḍitānām
Locativeśaṇḍite śaṇḍitayoḥ śaṇḍiteṣu

Compound śaṇḍita -

Adverb -śaṇḍitam -śaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria