Declension table of ?śaṇḍamāna

Deva

NeuterSingularDualPlural
Nominativeśaṇḍamānam śaṇḍamāne śaṇḍamānāni
Vocativeśaṇḍamāna śaṇḍamāne śaṇḍamānāni
Accusativeśaṇḍamānam śaṇḍamāne śaṇḍamānāni
Instrumentalśaṇḍamānena śaṇḍamānābhyām śaṇḍamānaiḥ
Dativeśaṇḍamānāya śaṇḍamānābhyām śaṇḍamānebhyaḥ
Ablativeśaṇḍamānāt śaṇḍamānābhyām śaṇḍamānebhyaḥ
Genitiveśaṇḍamānasya śaṇḍamānayoḥ śaṇḍamānānām
Locativeśaṇḍamāne śaṇḍamānayoḥ śaṇḍamāneṣu

Compound śaṇḍamāna -

Adverb -śaṇḍamānam -śaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria