Declension table of ?śaṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaṇḍiṣyantī śaṇḍiṣyantyau śaṇḍiṣyantyaḥ
Vocativeśaṇḍiṣyanti śaṇḍiṣyantyau śaṇḍiṣyantyaḥ
Accusativeśaṇḍiṣyantīm śaṇḍiṣyantyau śaṇḍiṣyantīḥ
Instrumentalśaṇḍiṣyantyā śaṇḍiṣyantībhyām śaṇḍiṣyantībhiḥ
Dativeśaṇḍiṣyantyai śaṇḍiṣyantībhyām śaṇḍiṣyantībhyaḥ
Ablativeśaṇḍiṣyantyāḥ śaṇḍiṣyantībhyām śaṇḍiṣyantībhyaḥ
Genitiveśaṇḍiṣyantyāḥ śaṇḍiṣyantyoḥ śaṇḍiṣyantīnām
Locativeśaṇḍiṣyantyām śaṇḍiṣyantyoḥ śaṇḍiṣyantīṣu

Compound śaṇḍiṣyanti - śaṇḍiṣyantī -

Adverb -śaṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria